Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Law Sanskrit Meaning

न्यायः, न्यायदर्शनम्, न्यायशास्त्रम्

Definition

मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
व्यवहारादिविषयकः विहितः नियमः।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
योगस्य अष्टाङ्गेषु एकं यस्मिन् शौचं सन्तोषः तपः स्वाध्य

Example

शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
सिद्धान्तः पालनीयः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
साधुः नियमम् आचरति।
अधुना रामस्य विधिज्ञकर्म सम्यक् प्रचलति।
कामपि संस्थां देशं वा प्रचालयितुं केचन नियमाः निर्मीयन्ते।
दौत्यं कर्तुं धारणा आवश्यकी।