Lawless Sanskrit Meaning
अराजक
Definition
यद् युक्तं नास्ति।
विधिविरुद्धम्।
विवाहेतरसम्बन्धात् जातः।
यः नृपरहितः।
नियमरहितः।
Example
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
अवैधं कार्यं कुर्वन्तं तम् आरक्षिकैः गृहीतम्।
जनाः मूष्यायणम् अपत्यं सहजरित्या न स्वीकुर्वन्ति।
अराजके राज्ये जनता उच्छृङ्खला भवति।
नगरे अराजकानां तत्वानाम् आधिक्यम् अस्ति।
Snail in SanskritStrong Drink in SanskritPretense in SanskritRed-hot in SanskritIncertitude in SanskritEat in SanskritErupt in SanskritTour in SanskritFriendly Relationship in SanskritReligious in SanskritEventide in SanskritFeeding in SanskritMagnolia in SanskritDivisible in SanskritCoral in SanskritDetached in SanskritBosom in SanskritAim in SanskritPeace in SanskritGruntle in Sanskrit