Lawyer Sanskrit Meaning
अधिवक्ता, उत्तरवादी, न्यायवादी, विधिज्ञः, व्यवहारपण्डितः, व्यवहारसचिवः
Definition
यः सन्देशं हरति।
यः विधिविषयस्य परीक्षायाम् उत्तीर्णः तथा च न्यायलये कस्य अपि पक्षं प्रतिपादयति।
सः दूतः यः कस्यापि राज्यस्य राष्ट्रस्य वा प्रतिनिधिरूपेण अन्यराज्ये राष्ट्रे वा नियुज्यते।
Example
अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः।
अस्मिन् विवादे तेन नगरस्य सर्वश्रेष्ठः विधिज्ञः नियुक्तः।
पाकिस्ताने भारतराष्ट्रस्य राजदूतः नैकवारम् अपमानितः इति आरोपः अस्ति।
Esthetic in SanskritShoe in SanskritDuo in SanskritBiddy in SanskritThirty in SanskritHold in SanskritAffiliated in SanskritNice in SanskritIn-between in SanskritSex Cell in SanskritForm in SanskritDeathly in SanskritTrue Cat in SanskritRoot in SanskritGet On in SanskritDrapery in SanskritBison in SanskritNightmare in SanskritUnesco in SanskritIntensity in Sanskrit