Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lax Sanskrit Meaning

शिथिल

Definition

अवधानहीनः।
शिथिलस्य अवस्था भावो वा।
यः दृढः नास्ति।
यः कस्माद् अपि कारणात् मन्दायते।
यत् संनखम् अविस्तृतं वा नास्ति।
यद् दृढं नास्ति।
यः दृढं बद्धः नास्ति।

Example

प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
स्वस्मिन् कार्ये शैथिल्यं मा कुरु।
वृद्धावस्थायां गात्राणि शिथिलानि भवन्ति।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
मोहनः शिथिलानि वस्त्राणि धारयति।
रज्जुः शिथिला जाता।