Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lay Sanskrit Meaning

धर्मनिरपेक्ष, धा, न्यस्, विन्यस्, शायय, स्थापय

Definition

प्रथमम् एव कार्ये प्रवृत्तः।
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
यः विषये प्रविष्टः किन्तु पारं न गतः।
वस्त्रादीन् विस्तीर्य तेषाम् आच्छादनानुकूलव्यापारः।
येन राष्ट्रेण कोऽपि धर्मः नियतत्वेन न स्वीकृतः।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः।

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
सः स्वविचारान् अभिव्यनक्ति।
नवप्रशिक्षितः यानं मन्दं चालयति।
सः मञ्चके नूतनं वस्त्रम् आस्तृणोत्।
भारतः एकः धर्मनिरपेक्षः राष्ट्रः अस्ति।
इदं कार्यं सम्पादयितुं सः सप्त जनान् न्ययुङ्क्त।
मञ्जूषायाम् अमूल्यानि वस्त