Lazy Sanskrit Meaning
अनुद्योग, अनुद्योगशील, अलस, आलस्य, आलस्यशील, उद्योगद्वेषिन्, उद्योगविमुख, कुण्ठ, जड, तन्द्रालु, निरुद्योग, निरुद्योगिन्, मनाक्कर, मन्थर, मन्द, मन्दगति, मन्दर, शीत
Definition
यः कर्मशीलः नास्ति।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः आसक्तः नास्ति।
प्रयत्नस्य अभावः।
यः प्रयतितुम् अनुत्सुकः अस्ति।
यस्मिन् अविलम्बता न विद्यते।
Example
निरुद्योगिनः व्यक्तेः जीवनं काठिन्येन परिपूर्णम्।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
सः रूढीं प्रति अनासक्तः।
अप्रयत्ने अपि सः भाग्यवशात् नैकानि वस्तूनि प्राप्तवान्।
अनध्यवसायी मनुष्यः कदापि यशः न प्राप्नोति।
शीतकः सर्वत्र निन्द्यते।
Honey in SanskritCasual in SanskritPile in SanskritAnswerer in SanskritDebate in SanskritGold in SanskritMulberry Fig in SanskritAbsorbed in SanskritMercury in SanskritDepravation in SanskritBrush Aside in SanskritCinch in SanskritSlave in SanskritJuly in SanskritInkiness in SanskritBore in SanskritDegradation in SanskritWellbeing in SanskritPlanet in SanskritNeem in Sanskrit