Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lead Sanskrit Meaning

कुवङ्गम्, चीनम्, जडम्, तमरम्, तारशुद्धिकरम्, त्रपुः, नागम्, परिपिष्टकम्, पिच्चटम्, बहुमलम्, यामुनेष्ठकम्, योगेष्टम्, वङ्गम्, वप्रम्, शिरावृतम्, सीसकम्, सीसम्

Definition

नेतुः कार्यम्।
एकः पारदर्शकः मिश्रपदार्थः।
कार्यविषये युक्तायुक्तत्वकथनानुकूलः व्यापारः।
जनानां जलपानस्य स्थानम्।
धातुविशेषः -कृष्णवर्णीयः धातुः यस्य परमाणुसङ्ख्या द्वयशीतिः अस्ति।
वर्धनस्य क्रिया।
समयवहनानुकूलः व्यापारः।
तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा

Example

भारतीयसैनिकैः कुशलसेनापतेः नेतृत्वे शत्रवः परास्ताः।
काचस्य पात्रं पतित्वा छिन्नम्।
आचार्यः इदं कार्यं सम्यक् भवितुं शिष्यान् उपदिशति।
महानगरेषु स्थाने स्थाने तोयशाला दृश्यते।
बालकः सीसस्य क्रीडानकेन खेलति।
सः शैशवम् अतीव दारिद्र्ये व्यत्यैत्।