Leading Sanskrit Meaning
अग्रगत, अग्रेसर, अधिष्ठातृत्वम्, नायकत्वम्, नेतृत्वम्, प्रगत, प्रमुखता, मुख्यता, मुख्यत्वम्
Definition
कस्यापि क्षेत्रस्य प्रमुखः।
यः अग्रे गच्छति।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः अतीवावश्यकः।
यः अग्रे गतः।
यः सर्वाधिकं महत्वपूर्णम् अस्ति।
यस्य वाक्यस्य संरचना परिपूर्णा वर्तते यत्र च एकः कर्ता एका च क्रिया वर
Example
एषः समाजः शिक्षाक्षेत्रे प्रगतः अस्ति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
सङ्कटान् प्रथमतः अग्रगामी पराङ्मुखीकरोति।
पुरोगामी पुरुषः एव अस्य दलस्य नायकः अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
अस्माकं शरीरस्य
Siss in SanskritInexperient in SanskritRun Off in SanskritScript in SanskritOftentimes in SanskritMisapprehension in SanskritVaunt in SanskritWay in SanskritProspicient in SanskritWail in SanskritIdyllic in SanskritArtificially in SanskritUncomplete in SanskritOld Woman in SanskritTrinity in SanskritOil Lamp in SanskritBrilliant in SanskritFortieth in SanskritPale in SanskritInsult in Sanskrit