Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Leaf Sanskrit Meaning

अर्गला, कवाटम्, द्वारकण्टकः, प्रतिबन्धः

Definition

लघुपर्णम्।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
कपाटबन्धककाष्ठविशेषः।
धातोः सुपेशं पत्रम्।
समुपचितस्य कर्गजस्य आयताः सचित्राः खण्डाः ये क्रीडायाम् उपयुज्यन्ते।
कर्णाभूषणप्रकारः।
तुलायाः स्थाली।

उपकरणविशेषः येन लघुनि वस्तून

Example

मेषः कृषिक्षेत्रे धान्यस्य पल्लवानि अत्ति।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
रामः अर्गलया द्वारम् सुबद्धं करोति ।
अस्य यानस्य नेमिः धातुपत्रेण निर्मितम्।
सीता पिप्पलपर्णे अधारयत्।
तेन तोलयितुम् एकस्मिन् तुलाघटे मापकः