Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Leafy Sanskrit Meaning

दलस, पत्रिन्, पर्णमय, पर्णवत्, पर्णस, पर्णिन्, प्रचूरपर्ण, बहुपत्र, बहुपर्ण, सपत्र

Definition

यद् विरलं नास्ति।
यस्मिन् पर्णानि सन्ति।
यः विरलः नास्ति।
उपस्करभेदः- त्वक्सार-वृक्षस्य पत्रम्।
धातोः सः प्रकारः यः कर्गजम् इव सुपेशः भवति।

Example

मृगः निबिडे वने गतः।
आम्रस्य पर्णिनीषु शाखासु पर्णानि लग्नानि।
सः निबिडे नगरे वसति।
तेजःपत्त्रेण भोजनं रुचिकरं भवति।
सः ताम्रस्य पत्रे लक्ष्मीयन्त्रम् निरमात्।