Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lean Sanskrit Meaning

अवनम्, आनम्, कृश, कृशकाय, क्षीण, नम्

Definition

यस्य शरीरं कृशम् अस्ति।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
यस्य मात्रा अधिका नास्ति।
यस्य सङ्कोचः जातः।
यस्य मूल्यम् न्

Example

कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
अस्य पशुत्वङ्मयस्य स्यूतस्य चर्म बहूमुल्यम् अस्ति।
फलानां भार