Leanness Sanskrit Meaning
कार्श्यम्, कृशता, क्षामता, तनुता, शरीरशोषणम्, सूक्ष्मता
Definition
प्रकृत्या कस्मिन्नपि रुचिः।
राशीनाम् उदयाचलसंयोगः।
कृशतायाः भावः अवस्था वा।
कृशस्य अवस्था भावः वा।
Example
पाठनस्य अभिरुचिः दृष्ट्वा सः नगरे प्रेषितः।
तुला इत्यस्मिन् लग्ने जातः पुरुषः सहिष्णुः अस्ति।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।
तस्य कृशता तस्य कार्ये विघ्नं न उत्पादयति।
Well-favoured in SanskritBall in SanskritIgnore in SanskritReal Property in SanskritKilometer in SanskritModerate in SanskritSiss in SanskritLife in SanskritSureness in SanskritAnyplace in SanskritBiology in SanskritWork in SanskritCow Dung in SanskritMind in SanskritProudly in SanskritPeriod in SanskritCinch in SanskritSprouted in SanskritSail in SanskritUnlettered in Sanskrit