Leap Sanskrit Meaning
अधिलठ्, आप्रु, आप्लु, आवल्ग्, आस्कन्द्, आस्रु, उत्प्रु, उत्प्लवः, उत्प्लु, उत्फालः, उल्लल्, कूर्द्, क्ष्वेल्, गूर्द्, चञ्च्, त्वङ्ग्, प्लु, वल्ग्, स्कन्द्, स्कुन्द्
Definition
गत्या ऊर्ध्वम् पतनानुकूलः व्यापारः।
उत्प्लवनस्य क्रिया।
उत्प्लवनपूर्वकः एकस्मात् स्थानात् अन्यस्थानसंयोगानुकूलः व्यापारः।
दीर्घपादन्यासयुक्तः एकस्मात् स्थानात् अन्यस्थानसंयोगानुकूलः व्यापारः।
उत्प्लुत्य अन्यस्थानसंयोगानुकूलः व्यापारः।
पाशेन जाले बन्धनानुकूलः व्यापारः।
वर्तमानात् स्थानात् झटिति
Example
तेन प्लुत्या कुल्या पारं कृता।
वयं पाठशलां गन्तुम् एकं सरः लङ्घामः।
बन्दिः कारागृहस्य भित्तिम् आक्रामत्।
आरक्षकात् भीतः चौरः नद्याम् उदपतत्।
आखेटकः जाले पक्षिणम् एकं पर्यस्यति।
Thrall in SanskritDuad in SanskritGreek Clover in SanskritPeace Of Mind in SanskritHollow in SanskritCannabis Indica in SanskritConvert in SanskritWorried in SanskritValor in SanskritStretch in SanskritDivision in SanskritIncautiously in SanskritFisher in SanskritTetchy in SanskritConsidered in SanskritJohn Barleycorn in SanskritHorseman in SanskritCultivated Carrot in SanskritCruelty in SanskritJoyous in Sanskrit