Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Learn Sanskrit Meaning

अधि इ, अधिगम्, अधिगा, अभिश्रु, अभिसंश्रु, अव आ इ, अवगम्, पठ्, परिश्रु, शिक्ष्, श्रु

Definition

कण्ठस्थीकरणाय पुनः पुनः उच्चारणानुकूलः व्यापारः।
कस्माच्चन ज्ञानार्जनानुकूलः व्यापारः।
पुनः पुनः समानस्य शब्दस्य उच्चारणानुकूलः व्यापारः।

Example

बालकाः गुणनकोष्टकम् आवर्तयन्ति।
सा मङ्गलायाः शास्त्रीयं सङ्गीतं पठति।
गतं न शोच्यं त्वं किमर्थं वारं वारं तदेव आवर्तसे।