Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Learner Sanskrit Meaning

शिष्या

Definition

प्रथमम् एव कार्ये प्रवृत्तः।
यः विषये प्रविष्टः किन्तु पारं न गतः।
यः विद्याभ्यासं करोति।
यं शिक्षयति।

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
नवप्रशिक्षितः यानं मन्दं चालयति।
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।