Learning Sanskrit Meaning
ज्ञातृत्वम्, पाण्डित्यम्, विद्वत्ता, वैदुष्यम्
Definition
मनसा वस्त्वादीनां प्रतीतिः।
ज्ञानवत्तायाः भावः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
वस्तूनाम् अन्तःकरणे भासः।
शिक्षादिभ्यः प्राप्तं ज्ञानम्।
सा शक्तिः या बोधयति।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
विद्यागानादिविषयानां पाठनस्य क्रिया।
जडपदार्थानां लौकिकविषयाणाञ्च ज्ञाततत्त्वानां विवेचनस्य एका
Example
तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
प्राचीनकाले विद्यायाः केन्द्रं काशी आसीत्।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
Harshness in SanskritMechanical in SanskritPennon in SanskritPick in SanskritSucculent in SanskritBoard in SanskritDoings in SanskritGet in SanskritOriginate in SanskritOkay in SanskritHunter in SanskritAntarctic in SanskritKing Of Beasts in SanskritHouse in SanskritUnsuccessful in SanskritGreen in SanskritPraise in SanskritSecrecy in SanskritBald-headed in SanskritScrutinize in Sanskrit