Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Leash Sanskrit Meaning

3, त्रि, बध्

Definition

हस्त्यादीनाम् लोहमयपादबन्धोपकरणम्।

चर्मादिभिः विनिर्मितः पट्टकः यः प्रायः श्वानादिषु ग्रीवायां बध्नाति।
यः सीयते प्रक्षिप्यते कायमध्यभागे।
पृष्ठभागे वामभागे दक्षिणभागे च इतस्ततः अवकीर्णाः केशाः।
धातोः अन्योन्येषु संयुक्तानां कुण्डलानां माला।
किमपि वस्तु बद्धुं वर्तमानं सुचीरम् ।

Example

चौरः शृङ्खलया बध्यते।

श्वानस्य ग्रीवायां ग्रैवेयम् आसीत्।
सः प्राचीना मेखला धारयति।/""रत्नानुविद्धोर्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः [रघु 6.63]
तस्याः अलकेन युक्तं मुखं अपरिचितः इव अभासत।
पशुः रज्वा वा शृङ्खलया वा बध्यते।
अयं मेखलः शिथिलः जातः ।