Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Leave Sanskrit Meaning

अतिसृज्, अती, अपक्रम्, अपगम्, अपया, अपसृ, अपहा, अपास्, अपाहा, अपे, उज्झ्, उञ्झ्, उत्सृज्, उद्विसृज्, त्यज्, निर्गम्, परित्यज्, परिवृज्, परिहा, परिहृ, प्रमी, प्रहा, प्रोज्झ्, प्रोञ्झ्, मुच्, रह्, विप्रहा, विमुच्, विरह्, विवृत्, विव्रज्, विसृज्, विहा, वृज्, व्यपसृज्, व्युत्सृज्, सन्त्यज्, हा

Definition

यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
कार्यात् अनुज्ञापूर्वको विरामः।
दिनान्तरे कार्यसमाप्ति।
कस्यचन कार्यस्य उत्तरकालं यावत्

Example

वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
ज्येष्ठानां आज्ञायाः