Leery Sanskrit Meaning
अप्रत्ययी, अविश्वासी, कुतर्कशील, कुतर्कस्वभाव, कुहकचकित, शङ्काबुद्धि, शङ्काशील, शङ्किन्, सन्दिग्धचित्त, सन्दिग्धमति, संशयबुद्धि, संशयशील, संशयालु
Definition
विश्वसितुम् अयोग्यः।
शङ्कया युक्तः।
यः न विश्वसीति।
यः विश्वसितुं न अर्हति।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।
Example
अस्मिन् युगे अविश्वसनीयस्य संज्ञानं न सुलभम्।
सः अस्मिन् कार्यविषये शङ्कितः अस्ति।
सः शङ्काशीलः अतः तस्य उद्बोधनेन किम्।
अविश्वसनीया वार्ता एषा।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
चतुरेण आरक्षकेण अपराद्धानां एकः सङ्घः गृहीतः।
शङ्कितः पुरुषः सर्वं शङ्कते।
Renounce in SanskritIntegrated in SanskritFrighten in SanskritMusic in SanskritActually in SanskritAbsorbed in SanskritAtaractic in Sanskrit23 in SanskritMolest in SanskritIn Question in SanskritPreface in SanskritLeechlike in SanskritOn in SanskritCrystalline in SanskritDeceiver in SanskritInconvenient in SanskritClump in SanskritRenown in SanskritConsole in SanskritKnotty in Sanskrit