Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Leery Sanskrit Meaning

अप्रत्ययी, अविश्वासी, कुतर्कशील, कुतर्कस्वभाव, कुहकचकित, शङ्काबुद्धि, शङ्काशील, शङ्किन्, सन्दिग्धचित्त, सन्दिग्धमति, संशयबुद्धि, संशयशील, संशयालु

Definition

विश्वसितुम् अयोग्यः।
शङ्कया युक्तः।
यः न विश्वसीति।
यः विश्वसितुं न अर्हति।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।

Example

अस्मिन् युगे अविश्वसनीयस्य संज्ञानं न सुलभम्।
सः अस्मिन् कार्यविषये शङ्कितः अस्ति।
सः शङ्काशीलः अतः तस्य उद्बोधनेन किम्।
अविश्वसनीया वार्ता एषा।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
चतुरेण आरक्षकेण अपराद्धानां एकः सङ्घः गृहीतः।
शङ्कितः पुरुषः सर्वं शङ्कते।