Left Sanskrit Meaning
अवशिष्ट, वामः, वामतः, वामपाणिः, वामबाहुः, वामम्, वामहस्तः, सव्यम्
Definition
पटहद्वयोः एकः धातुयुक्तः तथा च यस्य मुखं चर्मणा आच्छादितम् अस्ति।
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
कामस्य देवता।
अधिकस्य अवस्था भावो वा।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
क
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
हिमालयः भारतस्य उत्तरदिशि स्थितः अस्ति।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य
Dirty in SanskritSystem Of Rules in SanskritBloodsucker in SanskritName in SanskritTracheophyte in SanskritSaffron in SanskritTax-exempt in SanskritTopic in SanskritBanian Tree in SanskritRub Down in SanskritToad in SanskritPretending in SanskritUneasiness in SanskritSprouting in SanskritUnjust in SanskritAsshole in SanskritDifference Of Opinion in SanskritPatron in SanskritExtinct in SanskritDrape in Sanskrit