Left Over Sanskrit Meaning
अवशिष्ट
Definition
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
अधिकस्य अवस्था भावो वा।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया न्यूनीकृत्य प्राप्ता सङ्ख्या।
यः संवलितः अस्ति।
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
हिमालयः भारतस्य उत्तरदिशि स्थितः अस्ति।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
Olfactory Organ in SanskritEsurient in SanskritBodily Process in SanskritDetective in SanskritViolin in SanskritPuffed in SanskritPlainness in SanskritHubby in SanskritDrenched in SanskritDoubt in SanskritCrown Prince in SanskritEstimable in SanskritDry Out in SanskritTaste in SanskritHimalayas in SanskritUnderlying in SanskritSystema Alimentarium in SanskritStrong Drink in SanskritPlanet in SanskritTired in Sanskrit