Leftism Sanskrit Meaning
वामपन्थः, वामवादः
Definition
यः वामपन्थम् अनुसरति।
ऐकान्तिकत्वेन मतावलम्बिनां सिद्धान्तः।
यः सिद्धान्तः जनकल्याणाय विभिन्नस्य स्तरस्य सामाजिकं राजकीयं आर्थिकं वा परिवर्तनस्य समर्थनं करोति।
जनकल्याणार्थं निर्मितस्य विभिन्नस्य स्तरस्य सामाजिकराजनैतिकार्थिकपरिवर्तनस्य समर्थनं यः करोति।
Example
पश्चिमबङ्गालराज्ये वामपन्थिनां सर्वकारः अस्ति।
मनोजः वामपन्थम् अनुसरति।
ते वामपथस्य समर्थकाः सन्ति।
वामपन्थिनः अपि अस्मिन् सम्मेलने भागम् अवहन्।
Swallow in SanskritCanvass in SanskritLayer in SanskritExonerate in SanskritMember in SanskritVery Much in SanskritYears in SanskritCoach in SanskritBusyness in SanskritGargle in SanskritBoundary in SanskritPollen in SanskritHereafter in Sanskrit14 in SanskritDifferent in SanskritBreeding in SanskritTransference in SanskritTactical Maneuver in SanskritEnthronisation in SanskritQuicksilver in Sanskrit