Leftover Sanskrit Meaning
अवशिष्ट
Definition
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
अधिकस्य अवस्था भावो वा।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया न्यूनीकृत्य प्
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
हिमालयः भारतस्य उत्तरदिशि स्थितः अस्ति।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
Sunshine in SanskritDirty in SanskritStrong Drink in SanskritHonesty in SanskritMendacious in SanskritOrgan in SanskritSinlessness in SanskritArrogance in SanskritCheck in SanskritImposter in SanskritRevilement in SanskritSet in SanskritDirectly in SanskritConsidered in SanskritHouse in SanskritBooze in SanskritRemove in SanskritPit in SanskritPuzzler in SanskritWounded in Sanskrit