Leg Sanskrit Meaning
जङ्घा, टङ्कः, टङ्कम्, टङ्का, टङ्गः, टङ्गम्, नलकिनी, पादः, प्रसृता, प्रेष्ठा
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
अवयवविशेषः, जानूपरिभागः।
अस्थायि वसतिस्थानम्।
सेनायाः वसतिस्थानम्।
चरणस्य चिह्नम्।
पर्यङ्कादीनां स्तम्भसदृशः आधारः यमाश्रित्य ते इतरेषाम् आश्रयाः भवितुम् अर्हन्ति।
यात्राकालिनं निवासस्थानम्।
लिङ्गसम्ब
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
कस्यापि आधारः ध्रुवः आवश्यकः।
ध्रुवः पितुः ऊरौ उपवेष्टुम् ऐच्छत्।
परिवासे सर्पः आगतः।
एतद् गोरखा रेजीमेंट इति सेनायाः शिबिरः अस्ति।
व्याधाः क्लिन्नायां भूमौ सिंहस्य पदचिह्ना
Islam in SanskritNeem in SanskritStraight-from-the-shoulder in SanskritBurning in SanskritUnhurriedness in SanskritDagger in SanskritExcused in SanskritAcquire in SanskritTable in SanskritDamage in SanskritCharged in SanskritFix in SanskritPacify in SanskritNotorious in SanskritTake A Leak in SanskritAb Initio in SanskritTire Out in SanskritStorm in SanskritWorship in SanskritInterest in Sanskrit