Legend Sanskrit Meaning
किंवदन्ती, जनश्रुतिः, लोककथा
Definition
जनेषु प्रचलिताः कथाः।
कस्मिञ्चित् विषये लिखितं वर्णनं सूचनं वा।
लोकेषु वर्तमाना अयथार्था वार्ता।
तादृशः लोकवादः यस्य सत्यासत्यविषये किमपि प्रमाणं नास्ति।
एकात् अधिकानां परिमाणानां परस्परसम्बन्धस्य द्योतकं चित्रम्।
Example
बाल्यावस्थायां लोककथानां श्रवणार्थे मया हठः कृतः।
अयम् अभिलेखः अष्टादशतमस्य वर्षशतस्य अस्ति।
कदाचित् किंवदन्ती जनानां मनसि भयम् उत्पादयति।
अस्य मन्दिरस्य विषये नैकाः किंवदन्त्यः प्रसिद्धाः सन्ति।
अदः लेख्यं जनसंख्यायाः वृद्धिं प्रतिपादयति।
Stomachache in SanskritMovement in SanskritHirudinean in SanskritAdorn in SanskritNice in SanskritHumiliated in SanskritKeep in SanskritSabotage in SanskritMistletoe in SanskritWave in SanskritKorean Peninsula in SanskritGoal in SanskritNumber in SanskritKnown in SanskritAllah in SanskritFortune in SanskritWorkman in SanskritJealousy in SanskritButter in SanskritGratification in Sanskrit