Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Legitimate Sanskrit Meaning

औरस, धर्म्य

Definition

विवाहितदम्पत्योः उत्पन्नः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
विधिम् अनुसृत्य।

सवर्णया भार्यया उत्पन्नः पुत्रः।

Example

दानवीरः कर्णः औरसः पुत्रः नासीत्।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
वैधं कार्यं करणीयम्।
मङ्गलः तस्य औरसः नास्ति।