Leisure Sanskrit Meaning
अवकाशः, अवसरः, विश्रामः, सावकाशता
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
अभावविशिष्टः अतिशयेन ऊनः वा
विशिष्टः समयः।
अतिरिक्तः समयः ।
छन्दविशेषः।
एकः छन्दविशेषः।
एकं छन्दः।
छन्दोविशेषः।
वर्णवृत्तविशेषः।
Example
अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
प्रतिवर्षे विजयादशम्याः प्रसङ्गे रामलीलायाः आयोजनं भवति।
मम पार्
Hook in SanskritFishworm in SanskritUnlearned in SanskritFoul in SanskritCosy in SanskritEuropean Economic Community in SanskritProsperity in SanskritCheer in SanskritRespect in SanskritName in SanskritRed Coral in SanskritTake Stock in SanskritCanteen in SanskritSlow in SanskritTickle in SanskritLow in SanskritIgnorant in SanskritContentment in SanskritSkanda in SanskritBigotry in Sanskrit