Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lengthen Sanskrit Meaning

आयम्, तन्, द्राघ्, वितन्, सन्तन्

Definition

वर्धनस्य क्रिया।

आयतेः दीर्घीकरणानुकूलः व्यापारः।
वृद्धिप्रेरणानुकूलः व्यापारः।
दोषप्रमार्जनपूर्वकः उत्कर्षानुकूलः व्यापारः।
पूर्वप्रस्थितस्य वेगेन अन्येन वा उपायेन पृष्ठतः आस्थापनानुकूलः व्यापारः।
विविधेषु क्षेत्रेषु अभिव्यापनप्रेरणानुकूलः व्यापारः।
वर्धनानुकूलव्यापारानुकूलः व्यापारः ।
वस्तुकर्मकः

Example

सः सीवनं व्यपकृष्य स्ववस्त्रम् अतनोत्।
अतीव औष्ण्यं वर्तते, व्यजनस्य वेगं प्रवर्धयन्तु।
सर्वकारः कृषिसंसाधनान् विशोधयति।
चालकः कारयानेन ट्रकयानम् आसादयति।

बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
सः भोजनस्य मात्राम् अवर्धयत ।
लिपिकः धनेन विना सञ्चिकां न अग्रे कार