Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lentil Sanskrit Meaning

कल्याणबीजः, कल्याणवीजः, कृष्णमसूरः, गुडबीजः, पृथुबीजकः, मङ्गल्यः, मङ्गल्यकः, मसरा, मसुरः, मसूरः, मसूरिका, रागदालिः, व्रीहिकाञ्चनः, शूरः

Definition

धान्य-विशेषः, द्विदलयुक्त-रक्तवर्णीय-धान्यम् (आयुर्वेदे अस्य कफपित्तनाशित्वम् वातमयकरत्वम् मूत्रकृच्छ्रहरत्वम् गुणाः प्रोक्ताः)
क्षुपविशेषः- यस्य बीजं द्विदलयुक्तं अस्ति तथा च यस्य आढकीं शाकरूपेण अत्ति।
धान्य-विशेषः, कषायो यावानलः आयुर्वेदे अस्य वातशमनत्व-विरेचकादित्वादयः गुणाः प्रोक्ताः।

Example

माता ओदनम् आम्लसूपं तथा च आलुसागम् अपचत्।
मसूरः ज्वरनाशार्थम् भक्षयितव्यः
तस्मै मुग्दस्य कुसूलस्य स्निग्धपिष्टकं रोचते।
कृषकः कल्याणबीजं अवलूनाति।