Lentil Sanskrit Meaning
कल्याणबीजः, कल्याणवीजः, कृष्णमसूरः, गुडबीजः, पृथुबीजकः, मङ्गल्यः, मङ्गल्यकः, मसरा, मसुरः, मसूरः, मसूरिका, रागदालिः, व्रीहिकाञ्चनः, शूरः
Definition
धान्य-विशेषः, द्विदलयुक्त-रक्तवर्णीय-धान्यम् (आयुर्वेदे अस्य कफपित्तनाशित्वम् वातमयकरत्वम् मूत्रकृच्छ्रहरत्वम् गुणाः प्रोक्ताः)
क्षुपविशेषः- यस्य बीजं द्विदलयुक्तं अस्ति तथा च यस्य आढकीं शाकरूपेण अत्ति।
धान्य-विशेषः, कषायो यावानलः आयुर्वेदे अस्य वातशमनत्व-विरेचकादित्वादयः गुणाः प्रोक्ताः।
Example
माता ओदनम् आम्लसूपं तथा च आलुसागम् अपचत्।
मसूरः ज्वरनाशार्थम् भक्षयितव्यः
तस्मै मुग्दस्य कुसूलस्य स्निग्धपिष्टकं रोचते।
कृषकः कल्याणबीजं अवलूनाति।
Roll in SanskritInnumerable in SanskritFoggy in SanskritUnscramble in SanskritDistribution in SanskritJuiceless in SanskritLeap in SanskritAggressive in SanskritPanthera Leo in SanskritSmiling in SanskritLittle in SanskritDefeated in SanskritAbdicable in SanskritSulfur in SanskritLate in SanskritAccustomed in SanskritSympathizer in SanskritJoyous in SanskritWatch in SanskritUnreciprocated in Sanskrit