Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Leo Sanskrit Meaning

सिंहः, सिंहराशिः

Definition

मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
यः बलवान् अस्ति तथा च यः वीरायते।
सिंहजातीयः नरः वन्यपशुः।

Example

अधुना सूर्यः सिंहे अस्ति।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
सङ्गीतज्ञः सिंहरागस्य विशेषतां विशदीकरोति।
सिंहस्य ग्रीवा सटया आवृता अस्ति।
सिंहे द्विपञ्चाशतधिकैशताः मात्राः भवन्ति।