Leo Sanskrit Meaning
सिंहः, सिंहराशिः
Definition
मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
यः बलवान् अस्ति तथा च यः वीरायते।
सिंहजातीयः नरः वन्यपशुः।
Example
अधुना सूर्यः सिंहे अस्ति।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
सङ्गीतज्ञः सिंहरागस्य विशेषतां विशदीकरोति।
सिंहस्य ग्रीवा सटया आवृता अस्ति।
सिंहे द्विपञ्चाशतधिकैशताः मात्राः भवन्ति।
Being in SanskritLeech in SanskritSister-in-law in SanskritSeventy-fifth in SanskritAid in SanskritDecoration in SanskritBow in SanskritSpareness in SanskritLink in SanskritS in SanskritTwist in SanskritVeto in SanskritDecent in SanskritAmbitious in SanskritMouthpiece in SanskritOrganized in SanskritGum in SanskritWrapped in SanskritContagious in SanskritRadiate in Sanskrit