Lesion Sanskrit Meaning
अरुः, ईर्मम्, ईर्म्मः, क्षतम्, व्रणः
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
केनचित् वस्तुना सह शरीरस्य आघातेन अथवा कुत्रचित् पतनेन शरीरे जातम् चिह्नम्।
केनचित् दत्ता पीडा।
शरीरे जातः छेदः।
मानसिकेन आघातेन जाता मनसः दुःखदस्थितिः।
Example
तेन दण्डेन आघातः कृतः।
माता व्रणे लेपं लिम्पति।
मोहनेन सोहनस्य आपणकं प्रज्वाल्य तम् आर्थिकी दुर्हणा प्रदत्ता।
व्रणः वर्धितः।
तस्याः घटनायाः स्मरणेन व्रणः पुनः जागृतः भवति।
Verdancy in SanskritDeeply in SanskritSun in SanskritNormally in SanskritThirsty in SanskritProfit in SanskritLater On in SanskritSea in SanskritCorruption in SanskritSon in SanskritVisit in SanskritLeather in SanskritLuscious in SanskritFormless in SanskritMantrap in SanskritCurcuma Longa in SanskritBattlefield in SanskritMeditation in SanskritArmageddon in SanskritFormation in Sanskrit