Lessen Sanskrit Meaning
अपहा, अल्पय, अल्पीभू, क्षि, परिहा, ह्रस्
Definition
क्षयानुकूलः व्यापारः।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
यस्य मात्रा अधिका नास्ति।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
यस्य मूल्यम् न्यूनं जातम्।
भवनानुकूलव्यापारः।
तथ्यानुभवानुकूलः व्यापारः।
सः प्रसङ्गः यः कस्यामपि विशेषावस्थायां घटितः।
क्षीणस्य
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
अद्य घटितया घटनया सर्वे विस्मिताः।
तद् मम समक्षम् एव अभवत्।
दैवज्ञेन कथितं मम जीवने याथार्थेन समजायत।
आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्य अपक्षयेण प्रशमिताः।
अधुना पञ्चाशत्-पैसादेः धातुमुद्राः अल्पं दृश्यन्ते ।
Butter in SanskritWorship in SanskritContradiction in SanskritScoundrel in SanskritHide Out in SanskritDispute in SanskritAscetical in SanskritRed-hot in SanskritFormula in SanskritAdvertizement in SanskritReincarnation in SanskritVitreous Silica in SanskritDecorum in SanskritBasil in SanskritUnbalanced in SanskritInvigorate in SanskritConsidered in SanskritDeliberation in SanskritBear in SanskritCelebrity in Sanskrit