Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lesson Sanskrit Meaning

अध्यायः, ज्ञानम्, पाठः, शिक्षा

Definition

ग्रन्थसन्धिः।
कस्यापि व्यवसायस्य कौशल्यस्य वा क्रियात्मकं शिक्षणम्।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
विद्यागानादिविषयानां पाठनस्य क्रिया।
नियमेन विधिपूर्वकं वा धर्मग्रन्थपठनस्य क्रिया।
सकृत् पाठनम् पाठः

Example

उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
सीता ग्रामे ग्रामे गत्वा यन्त्रद्वारा सीवनस्य प्रशिक्षणं ददाति।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
अधुना पाठशालायां नैकेषां विषया