Lethal Sanskrit Meaning
अवघातिन्, मारक
Definition
येन अपायो जायते।
यः हिसां करोति।
हननं ताच्छील्यं यस्य।
यद् प्राणहरणे समर्थः।
येन सह शत्रुता वर्तते।
यः नाशं करोति।
यः कस्यापि प्रभावः अपाकरोति।
यः हन्ति।
हिंसया युक्तः।
येन प्रर्हियते।
कस्यचित् प्रभावं वचनं वा नाषनस्य पदार्थः कार्यं वा ।
फलज्योतिष्यानुसारेण सः योगः
Example
अकाले कृतं भोजनं हानिकारकम्।
अद्य मानवः हिंस्रः अभवत्।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
एतद् विषस्य मारकं भेषजम् अस्ति।
घातकाय देहान्तदण्डं दत्तम्।
तेन मारकेण अस्रेण व्याघ्रः प्रहृतः।
वैद्यस्य समीपे सर्वविधर
Hold Out in SanskritRed-hot in SanskritHigh Temperature in SanskritPunk in SanskritSkeleton in SanskritPerilousness in SanskritCalendar in SanskritMad in SanskritArithmetic in SanskritSeveralty in SanskritPale in SanskritViral Infection in SanskritColonized in SanskritMargosa in SanskritWordlessly in SanskritUnrelated in SanskritMane in SanskritPaediatrician in SanskritSaffron in SanskritDriblet in Sanskrit