Letter Sanskrit Meaning
पत्रम्
Definition
साहित्येन सम्बन्धिता कृतिः।
नामादीनां मुद्राङ्कनयन्त्रम्।
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
कर्गजपत्रे लिखितः वृत्तान्तः।
Example
तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
अक्षरैः पठनम् आरभ्यते।
आत्मा अमरः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु
Quicksilver in SanskritEvaporate in SanskritBosom in SanskritNo-account in SanskritInterval in SanskritSuppress in SanskritSelf-examining in SanskritDrama in SanskritDugout in SanskritSupply in SanskritShiva in SanskritUnwavering in SanskritAuditory Modality in SanskritFleece in SanskritBrowse in SanskritSravana in SanskritHellenic in SanskritWell-favoured in SanskritDegenerate in SanskritPellucid in Sanskrit