Level Sanskrit Meaning
अट्टः, अट्टालकः, क्षौमः, चत्वर, व्युत, समस्थलीकृत, समीकृत, सुघट्टित
Definition
मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
यत् सुखेन कर्तुं शक्यते।
व्यवहारादिविषयकः विहितः नियमः।
पृष्ठेन शयानः।
यः परिवर्तनशीलः नास्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
सा पद्धतिः
Example
शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सिद्धान्तः पालनीयः।
भुक्त्वा उत्तानेन न शयितव्यम्।
जातस्य मृत्युः ध्रुवम् इति प्रकृतेः अपरिवर्तनीयः नियमः।
भवान् मम पितुः तुल्यः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
समीकृता भूमिः कृष्यर्थ
Razed in SanskritGet Back in SanskritHandicap in SanskritFragile in SanskritImploringly in SanskritEat Up in SanskritVacate in SanskritPlanetary in SanskritUnavailability in SanskritWest Bengal in SanskritCourse in SanskritDestroyable in SanskritWoodpecker in SanskritEunuch in SanskritHonest in SanskritTranslate in SanskritLittle Phoebe in SanskritEquestrian in SanskritDeception in SanskritProcurable in Sanskrit