Levy Sanskrit Meaning
अनुप्राप्तिः, आहृ, उपसंहृ, उपहृ, संहृ
Definition
पूर्वं दत्तानां धनादीनां स्वीकरणम्।
जनेभ्यः धनस्य अन्येषां वस्तूनां वा सङ्ग्रहणानुकूलः व्यापारः।
कस्यापि वस्तुनः उपयोगस्य क्रिया।
राज्यस्य शासनस्य वा करादिनां जनेभ्यः सङ्ग्रहणम् ।
Example
उत्तमर्णः ग्रामम् अटित्वा सर्वेभ्यः धनस्य अनुप्राप्तिं करोति।
अधिकरक्तचापेन पीडितेन नियमितरूपेण भेषजं सेवनीयम्।
Description in SanskritBooster in SanskritParty in SanskritDebility in SanskritRoad in SanskritSham in SanskritMentation in SanskritGarlic in SanskritNeck Of The Woods in SanskritPersonification in SanskritFor Certain in SanskritElbow in SanskritDestitute in SanskritCardamon in SanskritTour Guide in SanskritCase in SanskritTruth in SanskritWitch in SanskritFree in SanskritPen in Sanskrit