Liaison Sanskrit Meaning
जारता, सम्पर्कः
Definition
वस्तुनः परस्परपरिमर्शः।
परस्परेण सह वर्तमानः संवादादिकः योगः।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
परस्परं संवादस्य आदानं प्रदानञ्च।
सा व्यक्तिः या किमपि विशिष्टं साहाय्यं कर्तुम् शक्नोति ।
समूहे परस्परेषु समन्वयस्य माध्यमम्।
Example
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
बहुषु दिनेषु अहं भवता सह संपर्कं कर्तुम् इच्छामि।
सः राज्यपालं मेलितुं स्वस्य वाणिज्यीयस्य सम्पर्कस्य उपयोगम् अकरोत् ।
आरक्षकाः अपराधिनां सम्पर्कस्य अन्वेषणं करोति।
Right in SanskritHyperbole in SanskritQuestion in SanskritLazy in SanskritSet in SanskritAgain And Again in SanskritLeech in SanskritSunshine in SanskritIrregularity in SanskritProfit in SanskritPseudo in SanskritCommendable in SanskritBrainy in SanskritGo Forth in SanskritBank in SanskritShanghai in SanskritPayback in SanskritProverb in SanskritBird Of Night in SanskritAstronomic in Sanskrit