Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Liaison Sanskrit Meaning

जारता, सम्पर्कः

Definition

वस्तुनः परस्परपरिमर्शः।
परस्परेण सह वर्तमानः संवादादिकः योगः।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
परस्परं संवादस्य आदानं प्रदानञ्च।
सा व्यक्तिः या किमपि विशिष्टं साहाय्यं कर्तुम् शक्नोति ।
समूहे परस्परेषु समन्वयस्य माध्यमम्।

Example

जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
बहुषु दिनेषु अहं भवता सह संपर्कं कर्तुम् इच्छामि।
सः राज्यपालं मेलितुं स्वस्य वाणिज्यीयस्य सम्पर्कस्य उपयोगम् अकरोत् ।
आरक्षकाः अपराधिनां सम्पर्कस्य अन्वेषणं करोति।