Liberal Sanskrit Meaning
उदारतावादिन्, उदारतावादी, मुक्तकर, मुक्तहस्त
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यस्य कापि चिन्ता नास्ति।
यः आत्मनि आश्रितः।
यः दानं ददाति।
यः न बद्धः।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यः नमनशीलः।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यस्य विस्तरः अधिकः अस्ति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
अस्माकं देशः स्वतन्त्रः अस्ति।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
उन्मुक्ताः खगाः गगने विहरन्ति।
शि
Honorable in SanskritClever in SanskritInnocent in SanskritMendicancy in SanskritRigidness in SanskritDeportation in SanskritRole Player in SanskritKeep Down in SanskritRecipe in SanskritUnbendable in SanskritSin in SanskritInterest in SanskritGreenness in SanskritTraveler in SanskritPull In in SanskritFormality in SanskritShaft Of Light in SanskritSex in SanskritAditi in SanskritBarroom in Sanskrit