Liberated Sanskrit Meaning
जीवन्मुक्त
Definition
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः न बद्धः।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण रहितः ।
Example
एतद् मुक्तकाव्यम् वर्तते।
उन्मुक्ताः खगाः गगने विहरन्ति।
मर्यादारहिताय पुरुषाय लज्जा कुतः।
कारागृहात् मुक्तः बन्दिः कुटुम्बेन मिलित्वा अतीव आनन्दितः।
जीवन्मुक्तः पुरुषः कदापि न शोचति।
पोलिओ इति व्याधेः मुक्तस्य जगतः
Modest in SanskritWeariness in SanskritIneffectiveness in SanskritUnthinkable in SanskritDiscorporate in SanskritUnited Nations Educational Scientific And Cultural Organization in SanskritCage in SanskritGautama Siddhartha in SanskritShrivel in SanskritTry in SanskritFound in SanskritLexical in SanskritAccepted in SanskritUntrained in SanskritSomewhat in SanskritBarbed in SanskritIndigo in SanskritGhee in SanskritDrill in SanskritTutorship in Sanskrit