Liberation Sanskrit Meaning
प्रतिमोचनम्, मुक्तिः, मोचनम्
Definition
यत्र स्वस्य प्राधान्यम्।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
मुक्तस्य अवस्था भावः वा।
Example
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
ऋणात् मुक्तेः कृते गृहविक्रयणात् अन्यः न कश्चित् उपायः दृश्यते।
जीर्णेन रोगेण पीडितः सः जीवनात् मुक्तिम् इच्छति।
अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोद
Poke in SanskritThick in SanskritUnquestioning in SanskritMoney in SanskritReflect in SanskritMammilla in SanskritPhysicalism in SanskritWuss in SanskritGo in SanskritWhite Blood Cell in SanskritFraud in SanskritWatch Over in SanskritSex Cell in SanskritRough in SanskritMechanics in SanskritUnfaltering in SanskritHistrion in SanskritGall in SanskritTime To Come in SanskritPermission in Sanskrit