Libertine Sanskrit Meaning
अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अबतर, अवनत, अवरोहित, च्यूत, दुष्ट, दूषित, पतित, परिभ्रष्ट, स्खलित
Definition
यद् अधोदेशे पतितम्।
यस्मिन् नैतिकता नास्ति।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
यः पापं करोति।
घृणार्थे योग्यः।
अस्तं प्रयातः।
यः व्यभिचारः करोति।
यः व्यभिचारं करोति।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित
Example
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
धार्मिकग्रन्थानुसारेण
Disorganized in SanskritKite in SanskritFuse in SanskritFestering in SanskritUnornamented in SanskritSlothful in SanskritHostility in SanskritProposition in SanskritButea Frondosa in SanskritHandcuff in SanskritMarried Man in SanskritPile Up in SanskritStraightaway in SanskritBird Of Minerva in SanskritCupboard in SanskritArise in SanskritVagina in SanskritNoesis in SanskritNumber in SanskritSnap Off in Sanskrit