Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Library Sanskrit Meaning

ग्रन्थागारः, ग्रन्थालयः

Definition

तत् स्थानं यत्र नैकानां ग्रन्थानां संग्रहः अस्ति तथा च यत्र ग्रन्थाः पठनार्थे समुपलभ्यन्ते।
तत् स्थानं यत्र पुस्तकानि विक्रीयन्ते।
तत् स्थानं यत्र वाचकाः पुस्तकानि पत्रिकाश्च पठन्ति।श्यामः स्वस्य अधिकः समयः वाचनालये एव पुस्तकपठने यापयति।
विविधप्रकारकाण

Example

अस्मिन् ग्रन्थालये नैकैः विषयैः सम्बन्धिताः ग्रन्थाः सन्ति।
अस्माकं विद्यालयस्य समीपे एका बृहती पुस्तकशाला अस्ति।
श्यामः स्वस्य अधिकः समयः वाचनालये एव पुस्तकपठने यापयति।
सन्दर्भं द्रष्टुं सः ग्रन्थालयात् पुरातनं पुस्तकम् आनयत्।