Licence Sanskrit Meaning
अनुज्ञप्ति, अनुज्ञापत्रम्, अनुमतिपत्रम्, आज्ञापत्रम्
Definition
स्वेच्छाम् अनुसृत्य कृतं कार्यम्।
स्वीकरणस्य क्रिया।
आधिक्ययुक्तं कथनं भाषणं वा।
अलङ्कारविशेषः यत्र अतिशयेन वर्णयति।
विशिष्ट-कार्य-सम्पादनाय तथा च विशिष्ट-वस्तु ग्रहणस्य उपयोगस्य च शासनात् सम्प्राप्ता सावधिः अनुज्ञा
Example
तव स्वेच्छाचारस्य कृते अवसरो नास्ति अत्र।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
तस्य भाषणम् अत्युक्त्या युक्तम्।
आदिकालीनां कवीनां रचनाः अतिशयोक्ति-अलङ्कारेण परिपूर्णा सन्ति।
विना अनुज्ञप्तेः लोहसुषिः कदापि न धारणीया
Reduce in SanskritMatchmaker in SanskritCastrate in SanskritImmediately in SanskritBarren in SanskritSaffron in SanskritLicence in SanskritMedical in SanskritKernel in SanskritHigh Quality in SanskritWolf in SanskritFruit in SanskritWorkingman in SanskritPlanetary in SanskritDisenchanted in SanskritLying in SanskritSleazy in SanskritStretch Out in SanskritLeprosy in SanskritImportunately in Sanskrit