Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Licenced Sanskrit Meaning

अधिकृत

Definition

यस्य अधिग्रहणं कृतम्।
विशिष्ट-कार्य-सम्पादनाय तथा च विशिष्ट-वस्तु ग्रहणस्य उपयोगस्य च शासनात् सम्प्राप्ता सावधिः अनुज्ञा
विधिम् अनुसृत्य कमपि कार्यं कर्तुं यस्मै अधिकारः प्रदत्तः।
कस्यापि अधिकारे वर्तमानः।

Example

शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
विना अनुज्ञप्तेः लोहसुषिः कदापि न धारणीया
इदं कार्यं कर्तुं अहम् अधिकृतः अस्मि।
ते स्वस्मिन् अधिकृतायाः सम्पत्त्याः दानम् इच्छन्ति।