Licensed Sanskrit Meaning
अधिकृत
Definition
यस्य अधिग्रहणं कृतम्।
विशिष्ट-कार्य-सम्पादनाय तथा च विशिष्ट-वस्तु ग्रहणस्य उपयोगस्य च शासनात् सम्प्राप्ता सावधिः अनुज्ञा
विधिम् अनुसृत्य कमपि कार्यं कर्तुं यस्मै अधिकारः प्रदत्तः।
कस्यापि अधिकारे वर्तमानः।
Example
शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
विना अनुज्ञप्तेः लोहसुषिः कदापि न धारणीया
इदं कार्यं कर्तुं अहम् अधिकृतः अस्मि।
ते स्वस्मिन् अधिकृतायाः सम्पत्त्याः दानम् इच्छन्ति।
Chop-chop in SanskritHaemorrhoid in SanskritUnprofitably in SanskritStirred in SanskritZinc in SanskritStack in SanskritUtilisation in SanskritUnblinking in SanskritBound in SanskritChooser in SanskritSpiral in SanskritUnachievable in SanskritHealthy in SanskritSunlight in SanskritMad in SanskritIllinois in SanskritUnseemly in SanskritEngaged in SanskritTumescent in SanskritBrute in Sanskrit