Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lick Sanskrit Meaning

अवलेहन, प्रलेहनम्, मुष्टीप्रहारः, लिह्, लेहनम्

Definition

कस्यापि विषये प्रसङ्गे वा स्थितिः।
जिह्वया वस्तुस्पर्शनानुकूलव्यापारः।
देवहूतिकर्दमयोः नवसु कन्यासु एका यस्याः विवाहः पुलहऋषिणा सह जातः।
अवलेहस्य क्रिया।

Example

श्वा तस्य स्वामिनः हस्तं लिह्यति।
कारयानं नवतिः सहस्रमानं यावत् वेगेन गच्छति।
गतिः अनसूयायाः अनुजा आसीत्।
वैद्यस्य अनुसारेण अस्य औषधस्य मधुना सह अवलेहनं प्रभावकारकम् अस्ति।