Lick Sanskrit Meaning
अवलेहन, प्रलेहनम्, मुष्टीप्रहारः, लिह्, लेहनम्
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
जिह्वया वस्तुस्पर्शनानुकूलव्यापारः।
देवहूतिकर्दमयोः नवसु कन्यासु एका यस्याः विवाहः पुलहऋषिणा सह जातः।
अवलेहस्य क्रिया।
Example
श्वा तस्य स्वामिनः हस्तं लिह्यति।
कारयानं नवतिः सहस्रमानं यावत् वेगेन गच्छति।
गतिः अनसूयायाः अनुजा आसीत्।
वैद्यस्य अनुसारेण अस्य औषधस्य मधुना सह अवलेहनं प्रभावकारकम् अस्ति।
Senior Citizen in SanskritWishful in SanskritHave in SanskritKnockout in SanskritFemale Horse in SanskritInfamy in SanskritEternity in SanskritUnrealizable in SanskritDisputed in SanskritBank Check in SanskritSize Up in SanskritDraped in SanskritCheerfulness in SanskritSeek in SanskritFALSE in SanskritAlleviation in SanskritNeb in SanskritActually in SanskritPrestigiousness in SanskritThrough With in Sanskrit