Lid Sanskrit Meaning
नेत्रच्छद, नेत्रपट, पिधानम्, पुटः, शरवः, शरावः
Definition
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
तद् वस्तु येन आच्छादनं करोति।
सहेतुकगोपनस्य क्रिया।
आच्छादयितुम् उपयुज्यमानः वस्त्रविशेषः।
Example
छादनात् वस्तूनां रक्षणं भवति।
समाजे नैकाः मूर्खाः सन्ति।
अस्य कूपेः पिधानं छिन्नम्।
स्वभावस्य आच्छादनं सरलं नास्ति।
भवत्याः पूजायाः स्थाल्याः आच्छादः सुन्दरः अस्ति।
Truncate in SanskritSeveralty in SanskritInternational in SanskritTrain in SanskritKeep in SanskritNail in SanskritEmotionalism in SanskritDeath in SanskritSunniness in SanskritOtter in SanskritInnumerable in SanskritFearful in SanskritUnintelligent in SanskritMountain Pass in SanskritRise in SanskritShylock in SanskritAttentively in SanskritTwosome in SanskritOffer in SanskritDistended in Sanskrit