Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lie Sanskrit Meaning

अस्, वृत्, शी, स्था

Definition

यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः भ्राम्यति।
यः माद्यति।
कितवविशेषः।

कस्मिन् अपि स्थाने वर्तनानुकूलः व्यापारः।

Example

श्रान्तः पथिकः विश्रामार्थं वृक्षस्य अधः अशेत।
उन्मत्तं गजं ग्रहीतुं प्रयतते।
खड्गधरः भ्रान्ते निपुणः अस्ति।
अत्र बहवः राजस्वर्णाः सन्ति।

अस्ति उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः।
केचन जनाः असत्यवादेन तावत् अभ्यस्ताः भवन्ति येन कदापि तेषां मुखात् सत्यभाषणं न