Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Life Sanskrit Meaning

आजीवनकारावासः, आयुः, ऊर्जः, जीवः, जीवनः, जीवन-चरित्रम्, जीवनकालः, जीवनम्, जीवितं, जीवितकालः, जीवितावस्था, प्रफुल्लता, प्रहर्षता।, प्राणः, प्राणनम्, सजीवता

Definition

यस्मिन् प्राणाः सन्ति।
प्राणविशिष्टः।
जन्मनः आरभ्य गतः जीवनकालः।
आमृत्योः कालः।
जीवितार्थे कृतं कर्म।
कस्यापि जीवनस्य वर्णनम्।
जीवितस्य अवस्था भावः वा।
जीवनस्य निर्वाहः।
यस्मिन् पुस्तके कस्यापि जीवनस्य सम्पूर्णं वर्णनं वर्तते तत् पुस्तकम्।
सक्रियस्य अवस्था।
जीवनयापनस्य विशेषा रीतिः।
जीवि

Example

पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
श्यामस्य आयुः द्विवर्षाधिकः अस्ति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
सः जीवनचरित्रं लिखति।
यावद् जीवनम्